A 159-8 Trivargayantranirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/8
Title: Trivargayantranirūpaṇa
Dimensions: 26 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/37
Remarks:
Reel No. A 159-8 Inventory No. 79117
Title Trivargayantranirūpaṇa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 10.0 cm
Folios 5
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin under the marginal title yaṃ.ni. and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1684
Place of Deposit NAK
Accession No. 1/37
Manuscript Features
On the exp.2 is a chart
[[Image:]]
Excerpts
Beginning
śrī gaṇeśāya namaḥ || ||
athātaḥ saṃpravakṣyāmi yaṃtraṃ trailokyamohanaṃ ||
viṃśad aṃkaṃ mahādevi mahāsaubhāgyadāyakaṃ ||
(2) sarvasāmarthyajanakaṃ śatrunāśakaraṃ paraṃ ||
samastayaṃtraphaladaṃ mahārakṣākaraṃ sadā ||
mahadbhāgyaikalabhyaṃ tan mahaiśvarya(3)pradāyakaṃ ||
sarvakalyāṇanilayaṃ durlabhaṃ bhuvanatraye || (fol. 1v1–3)
End
na tasya kāmakrodhādi mohādīnāṃ ca saṃbhavaiḥ ||
devair api samedhya syāt kim utānyair narādhipaiḥ ||
ane(5)kajanmapuṇyena yaṃtram enaṃ śucismite ||
samāpya sādhayed yatnāj jīvanmukti(6)m abhipsukaḥ ||
iti te gadito devi jīvanmukti(7)phalakramaḥ ||
kāmanā (!) prāpya niṣkāmo mokṣalakṣmīṃ sa gachati (!) || (fol. 5r4–7)
Colophon
iti viśvālayekataṃtre (!) viṃśad aṃke trivargayaṃtrani(7)rūpaṇaṃ nāmaikonaviṃśaḥ paṭalaḥ || || || śrīrāmajī || || śrīśāke 1684 || || || || || (fol. 5r6–7)
Microfilm Details
Reel No. A 159/8
Date of Filming 12-10-1971
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-02-2007
Bibliography