A 159-8 Trivargayantranirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/8
Title: Trivargayantranirūpaṇa
Dimensions: 26 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/37
Remarks:


Reel No. A 159-8 Inventory No. 79117

Title Trivargayantranirūpaṇa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Folios 5

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title yaṃ.ni. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1684

Place of Deposit NAK

Accession No. 1/37

Manuscript Features

On the exp.2 is a chart

[[Image:]]

Excerpts

Beginning

śrī gaṇeśāya namaḥ || ||

athātaḥ saṃpravakṣyāmi yaṃtraṃ trailokyamohanaṃ ||

viṃśad aṃkaṃ mahādevi mahāsaubhāgyadāyakaṃ ||

(2) sarvasāmarthyajanakaṃ śatrunāśakaraṃ paraṃ ||

samastayaṃtraphaladaṃ mahārakṣākaraṃ sadā ||

mahadbhāgyaikalabhyaṃ tan mahaiśvarya(3)pradāyakaṃ ||

sarvakalyāṇanilayaṃ durlabhaṃ bhuvanatraye || (fol. 1v1–3)

End

na tasya kāmakrodhādi mohādīnāṃ ca saṃbhavaiḥ ||

devair api samedhya syāt kim utānyair narādhipaiḥ ||

ane(5)kajanmapuṇyena yaṃtram enaṃ śucismite ||

samāpya sādhayed yatnāj jīvanmukti(6)m abhipsukaḥ ||

iti te gadito devi jīvanmukti(7)phalakramaḥ ||

kāmanā (!) prāpya niṣkāmo mokṣalakṣmīṃ sa gachati (!) || (fol. 5r4–7)

Colophon

iti viśvālayekataṃtre (!) viṃśad aṃke trivargayaṃtrani(7)rūpaṇaṃ nāmaikonaviṃśaḥ paṭalaḥ || || || śrīrāmajī || || śrīśāke 1684 || || || || || (fol. 5r6–7)

Microfilm Details

Reel No. A 159/8

Date of Filming 12-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-02-2007

Bibliography